B 144-1 Lalitārahasya
Manuscript culture infobox
Filmed in: B 144/1
Title: Lalitārahasya
Dimensions: 30 x 14 cm x 240 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4987
Remarks:
Reel No. B 144/1
Inventory No. 12169
Title Lalitārahasyasārabhāṣyam
Remarks
Author Bhāsurānaṃda Nātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Scribe Narendranaṃdanaṃ
Date of Copying SAM 1027
Place of Copying Lalitāpura
Place of Deposit NAK
Accession No. 5/4987
Manuscript Features
Excerpts
Beginning of the root text
tripuraṃ kulanivhim īḍe ruṇaśrīyaṃ kāmarājaviddhāṃgī ||
triguṇair devair ninutām ekāṃ tāṃ viṃdugāṃ mahāraṃbhām || 1 || (fol. 2r6)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
śrīsadgurūbhyo namaḥ ||
śrīgambhīravipaścitapitur abhudyaḥ (!) konamaṃvodare
vidādṣṭādaśakasya marmabhid amūdyaḥ śrīnṛsiṃhād guroḥ ||
yaś ca śrīśivadattaśuklacaraṇaiḥ pūrṇābhiṣikto bhavat
satretātripurātrayīti manute tām eva nāthatrayīm || 1 || (fol. 1v1–2)
End of the root text
sūta uvāca
ity uktā śrīhayagrīvo dhyātvā śrīlalitāṃvikāṃ ||
ānaṃdamagnahṛdayaḥ sadyah pulakito bhavat || 319 || (fol. 240r6)
End of the commentary
aṃvatvatpadayo samarpitam idaṃ
bhāṣyaṃ tvayā kāritaṃ
tvan nāmārthavikasakaṃ tava sude
bhūyād atha tvāṃ bhajan ||
yo naitat pariśīlayen na ca paṭḥed
yaḥ pustakasyāpi cā
saṃgrāhaṃ na karoti tasya tasya lalite
bhābhūt bhavatyāṃ matiḥ || ||
nāmaikaṃ mām annayaṃ nāma sahastrāṃ vudhaḥ paraṃpāraṃ ||
jalaviṃdur bhavaṃ jaladher yeṣāṃ te me jayaṃti gurūcaraṇā || 5 || (fol. 240r8–10)
Colophon
|| iti śrīmatpadavākyapramāṇapārāvārapārīṇa (!) dhuriṇā sarvataṃtraśrīmadgaṃbhīradīkṣiasūrisununā (!) bharatyupākhāne bhāskarayrāyeṇa bhāsurānaṃdanārthot (!) dīkṣānāma śālinā praṇītaṃ saubhāgyabhāskarākhyaṃ vrahmāṃṇdapurāṇīyaśrīlalitārhasyam sāhasraṃ bhāṣyaṃ samāptaṃ || || śubham || || śrīsaṃvat || 1027 caitrakṛṣṇaroja. 5..se śrī lalitāpuramahāvuddhavodhimadayasa vijyākalaśrīmarendranandanaṃ coyā sidhayakā jula śūbham || || (fol. 240r10–12, v1–3)
Microfilm Details
Reel No. B 144/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 05-02-2006