B 144-1 Lalitārahasya

Template:IP

Manuscript culture infobox

Filmed in: B 144/1
Title: Lalitārahasya
Dimensions: 30 x 14 cm x 240 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4987
Remarks:


Reel No. B 144/1

Inventory No. 12169

Title Lalitārahasyasārabhāṣyam

Remarks

Author Bhāsurānaṃda Nātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Narendranaṃdanaṃ

Date of Copying SAM 1027

Place of Copying Lalitāpura

Place of Deposit NAK

Accession No. 5/4987

Manuscript Features

Excerpts

Beginning of the root text

tripuraṃ kulanivhim īḍe ruṇaśrīyaṃ kāmarājaviddhāṃgī ||
triguṇair devair ninutām ekāṃ tāṃ viṃdugāṃ mahāraṃbhām || 1 || (fol. 2r6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīsadgurūbhyo namaḥ ||

śrīgambhīravipaścitapitur abhudyaḥ (!) konamaṃvodare
vidādṣṭādaśakasya marmabhid amūdyaḥ śrīnṛsiṃhād guroḥ ||

yaś ca śrīśivadattaśuklacaraṇaiḥ pūrṇābhiṣikto bhavat
satretātripurātrayīti manute tām eva nāthatrayīm || 1 || (fol. 1v1–2)

End of the root text

sūta uvāca

ity uktā śrīhayagrīvo dhyātvā śrīlalitāṃvikāṃ ||
ānaṃdamagnahṛdayaḥ sadyah pulakito bhavat || 319 || (fol. 240r6)

End of the commentary

aṃvatvatpadayo samarpitam idaṃ
bhāṣyaṃ tvayā kāritaṃ
tvan nāmārthavikasakaṃ tava sude
bhūyād atha tvāṃ bhajan ||

yo naitat pariśīlayen na ca paṭḥed
yaḥ pustakasyāpi cā
saṃgrāhaṃ na karoti tasya tasya lalite
bhābhūt bhavatyāṃ matiḥ ||    ||

nāmaikaṃ mām annayaṃ nāma sahastrāṃ vudhaḥ paraṃpāraṃ ||
jalaviṃdur bhavaṃ jaladher yeṣāṃ te me jayaṃti gurūcaraṇā || 5 || (fol. 240r8–10)

Colophon

|| iti śrīmatpadavākyapramāṇapārāvārapārīṇa (!) dhuriṇā sarvataṃtraśrīmadgaṃbhīradīkṣiasūrisununā (!) bharatyupākhāne bhāskarayrāyeṇa bhāsurānaṃdanārthot (!) dīkṣānāma śālinā praṇītaṃ saubhāgyabhāskarākhyaṃ vrahmāṃṇdapurāṇīyaśrīlalitārhasyam sāhasraṃ bhāṣyaṃ samāptaṃ ||    || śubham ||    || śrīsaṃvat || 1027 caitrakṛṣṇaroja. 5..se śrī lalitāpuramahāvuddhavodhimadayasa vijyākalaśrīmarendranandanaṃ coyā sidhayakā jula śūbham ||    || (fol. 240r10–12, v1–3)

Microfilm Details

Reel No. B 144/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 05-02-2006